Original

मेध्यानि हिमवत्पृष्ठे मधूनि विविधानि च ।एवं ते न्यवसंस्तत्र पाण्डवा भरतर्षभाः ॥ ८ ॥

Segmented

मेध्यानि हिमवत्-पृष्ठे मधूनि विविधानि च एवम् ते न्यवसंस् तत्र पाण्डवा भरत-ऋषभाः

Analysis

Word Lemma Parse
मेध्यानि मेध्य pos=a,g=n,c=1,n=p
हिमवत् हिमवन्त् pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
मधूनि मधु pos=n,g=n,c=1,n=p
विविधानि विविध pos=a,g=n,c=1,n=p
pos=i
एवम् एवम् pos=i
ते तद् pos=n,g=m,c=1,n=p
न्यवसंस् निवस् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p