Original

तं प्रेक्ष्य निहतं भूमौ हतशेषा निशाचराः ।भीममार्तस्वरं कृत्वा जग्मुः प्राचीं दिशं प्रति ॥ ७० ॥

Segmented

तम् प्रेक्ष्य निहतम् भूमौ हत-शेषाः निशाचराः भीमम् आर्त-स्वरम् कृत्वा जग्मुः प्राचीम् दिशम् प्रति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
भूमौ भूमि pos=n,g=f,c=7,n=s
हत हन् pos=va,comp=y,f=part
शेषाः शेष pos=n,g=m,c=1,n=p
निशाचराः निशाचर pos=n,g=m,c=1,n=p
भीमम् भीम pos=a,g=m,c=2,n=s
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
जग्मुः गम् pos=v,p=3,n=p,l=lit
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
प्रति प्रति pos=i