Original

भुञ्जाना मुनिभोज्यानि रसवन्ति फलानि च ।शुद्धबाणहतानां च मृगाणां पिशितान्यपि ॥ ७ ॥

Segmented

भुञ्जाना मुनि-भोज्या रसवन्ति फलानि च शुद्ध-बाण-हतानाम् च मृगाणाम् पिशितानि अपि

Analysis

Word Lemma Parse
भुञ्जाना भुज् pos=va,g=m,c=1,n=p,f=part
मुनि मुनि pos=n,comp=y
भोज्या भोज्य pos=n,g=n,c=2,n=p
रसवन्ति रसवत् pos=a,g=n,c=2,n=p
फलानि फल pos=n,g=n,c=2,n=p
pos=i
शुद्ध शुध् pos=va,comp=y,f=part
बाण बाण pos=n,comp=y
हतानाम् हन् pos=va,g=m,c=6,n=p,f=part
pos=i
मृगाणाम् मृग pos=n,g=m,c=6,n=p
पिशितानि पिशित pos=n,g=n,c=2,n=p
अपि अपि pos=i