Original

तं राक्षसं भीमबलं भीमसेनेन पातितम् ।ददृशुः सर्वभूतानि सिंहेनेव गवां पतिम् ॥ ६९ ॥

Segmented

तम् राक्षसम् भीम-बलम् भीमसेनेन पातितम् ददृशुः सर्व-भूतानि सिंहेन इव गवाम् पतिम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
भीम भीम pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
पातितम् पातय् pos=va,g=m,c=2,n=s,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
सिंहेन सिंह pos=n,g=m,c=3,n=s
इव इव pos=i
गवाम् गो pos=n,g=,c=6,n=p
पतिम् पति pos=n,g=m,c=2,n=s