Original

सेन्द्राशनिरिवेन्द्रेण विसृष्टा वातरंहसा ।हत्वा रक्षः क्षितिं प्राप्य कृत्येव निपपात ह ॥ ६८ ॥

Segmented

स इन्द्र-अशनिः इव इन्द्रेण विसृष्टा वात-रंहसा हत्वा रक्षः क्षितिम् प्राप्य कृत्य इव निपपात ह

Analysis

Word Lemma Parse
pos=i
इन्द्र इन्द्र pos=n,comp=y
अशनिः अशनि pos=n,g=m,c=1,n=s
इव इव pos=i
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
विसृष्टा विसृज् pos=va,g=f,c=1,n=s,f=part
वात वात pos=n,comp=y
रंहसा रंहस् pos=n,g=n,c=3,n=s
हत्वा हन् pos=vi
रक्षः रक्षस् pos=n,g=n,c=2,n=s
क्षितिम् क्षिति pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
कृत्य कृत् pos=vi
इव इव pos=i
निपपात निपत् pos=v,p=3,n=s,l=lit
pos=i