Original

सोऽन्तरिक्षमभिप्लुत्य विधूय सहसा गदाम् ।प्रचिक्षेप महाबाहुर्विनद्य रणमूर्धनि ॥ ६७ ॥

Segmented

सो ऽन्तरिक्षम् अभिप्लुत्य विधूय सहसा गदाम् प्रचिक्षेप महा-बाहुः विनद्य रण-मूर्ध्नि

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
अभिप्लुत्य अभिप्लु pos=vi
विधूय विधू pos=vi
सहसा सहस् pos=n,g=n,c=3,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
प्रचिक्षेप प्रक्षिप् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
विनद्य विनद् pos=vi
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s