Original

भङ्क्त्वा शूलं गदाग्रेण गदायुद्धविशारदः ।अभिदुद्राव तं तूर्णं गरुत्मानिव पन्नगम् ॥ ६६ ॥

Segmented

भङ्क्त्वा शूलम् गदा-अग्रेण गदा-युद्ध-विशारदः अभिदुद्राव तम् तूर्णम् गरुत्मान् इव पन्नगम्

Analysis

Word Lemma Parse
भङ्क्त्वा भञ्ज् pos=vi
शूलम् शूल pos=n,g=n,c=2,n=s
गदा गदा pos=n,comp=y
अग्रेण अग्र pos=n,g=n,c=3,n=s
गदा गदा pos=n,comp=y
युद्ध युद्ध pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s
अभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
तूर्णम् तूर्ण pos=a,g=n,c=2,n=s
गरुत्मान् गरुत्मन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
पन्नगम् पन्नग pos=n,g=m,c=2,n=s