Original

दीप्यमानं महाशूलं प्रगृह्य मणिमानपि ।प्राहिणोद्भीमसेनाय वेगेन महता नदन् ॥ ६५ ॥

Segmented

दीप्यमानम् महा-शूलम् प्रगृह्य मणिमान् अपि प्राहिणोद् भीमसेनाय वेगेन महता नदन्

Analysis

Word Lemma Parse
दीप्यमानम् दीप् pos=va,g=n,c=2,n=s,f=part
महा महत् pos=a,comp=y
शूलम् शूल pos=n,g=n,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
मणिमान् मणिमन्त् pos=n,g=m,c=1,n=s
अपि अपि pos=i
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
भीमसेनाय भीमसेन pos=n,g=m,c=4,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
नदन् नद् pos=va,g=m,c=1,n=s,f=part