Original

तां प्रगृह्योन्नदन्भीमः सर्वशैक्यायसीं गदाम् ।तरसा सोऽभिदुद्राव मणिमन्तं महाबलम् ॥ ६४ ॥

Segmented

ताम् प्रगृह्य उन्नद् भीमः सर्व-शैक्यायसाम् गदाम् तरसा सो ऽभिदुद्राव मणिमन्तम् महा-बलम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
उन्नद् उन्नद् pos=va,g=m,c=1,n=s,f=part
भीमः भीम pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
शैक्यायसाम् शैक्यायस pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽभिदुद्राव अभिद्रु pos=v,p=3,n=s,l=lit
मणिमन्तम् मणिमन्त् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s