Original

ततः शक्तिं महाघोरां रुक्मदण्डामयस्मयीम् ।तस्मिन्नेवान्तरे धीमान्प्रजहाराथ राक्षसः ॥ ६१ ॥

Segmented

ततः शक्तिम् महा-घोराम् रुक्म-दण्डाम् अयस्मयीम् तस्मिन्न् एव अन्तरे धीमान् प्रजहार अथ राक्षसः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
घोराम् घोर pos=a,g=f,c=2,n=s
रुक्म रुक्म pos=n,comp=y
दण्डाम् दण्ड pos=n,g=f,c=2,n=s
अयस्मयीम् अयस्मय pos=a,g=f,c=2,n=s
तस्मिन्न् तद् pos=n,g=n,c=7,n=s
एव एव pos=i
अन्तरे अन्तर pos=n,g=n,c=7,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
प्रजहार प्रहृ pos=v,p=3,n=s,l=lit
अथ अथ pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s