Original

वैशंपायन उवाच ।एतदात्महितं श्रुत्वा तस्याप्रतिमतेजसः ।शासनं सततं चक्रुस्तथैव भरतर्षभाः ॥ ६ ॥

Segmented

वैशम्पायन उवाच एतद् आत्म-हितम् श्रुत्वा तस्य अप्रतिम-तेजसः शासनम् सततम् चक्रुस् तथा एव भरत-ऋषभाः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतद् एतद् pos=n,g=n,c=2,n=s
आत्म आत्मन् pos=n,comp=y
हितम् हित pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तस्य तद् pos=n,g=m,c=6,n=s
अप्रतिम अप्रतिम pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
शासनम् शासन pos=n,g=n,c=2,n=s
सततम् सततम् pos=i
चक्रुस् कृ pos=v,p=3,n=p,l=lit
तथा तथा pos=i
एव एव pos=i
भरत भरत pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p