Original

प्रत्यहन्यन्त ते सर्वे गदामासाद्य सायकाः ।न वेगं धारयामासुर्गदावेगस्य वेगिताः ॥ ५९ ॥

Segmented

प्रत्यहन्यन्त ते सर्वे गदाम् आसाद्य सायकाः न वेगम् धारयामासुः गदा-वेगस्य वेगिताः

Analysis

Word Lemma Parse
प्रत्यहन्यन्त प्रतिहन् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
गदाम् गदा pos=n,g=f,c=2,n=s
आसाद्य आसादय् pos=vi
सायकाः सायक pos=n,g=m,c=1,n=p
pos=i
वेगम् वेग pos=n,g=m,c=2,n=s
धारयामासुः धारय् pos=v,p=3,n=p,l=lit
गदा गदा pos=n,comp=y
वेगस्य वेग pos=n,g=m,c=6,n=s
वेगिताः वेगित pos=a,g=m,c=1,n=p