Original

विद्युद्रूपां महाघोरामाकाशे महतीं गदाम् ।शरैर्बहुभिरभ्यर्छद्भीमसेनः शिलाशितैः ॥ ५८ ॥

Segmented

विद्युत्-रूपाम् महा-घोराम् आकाशे महतीम् गदाम् शरैः बहुभिः अभ्यर्छद् शिला-शितैः

Analysis

Word Lemma Parse
विद्युत् विद्युत् pos=n,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
घोराम् घोर pos=a,g=f,c=2,n=s
आकाशे आकाश pos=n,g=n,c=7,n=s
महतीम् महत् pos=a,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
अभ्यर्छद् भीमसेन pos=n,g=m,c=1,n=s
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part