Original

तमापतन्तं वेगेन प्रभिन्नमिव वारणम् ।वत्सदन्तैस्त्रिभिः पार्श्वे भीमसेनः समर्पयत् ॥ ५६ ॥

Segmented

तम् आपतन्तम् वेगेन प्रभिन्नम् इव वारणम् वत्स-दन्तैः त्रिभिः पार्श्वे भीमसेनः समर्पयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
वेगेन वेग pos=n,g=m,c=3,n=s
प्रभिन्नम् प्रभिद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
वारणम् वारण pos=n,g=m,c=2,n=s
वत्स वत्स pos=n,comp=y
दन्तैः दन्त pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
समर्पयत् समर्पय् pos=v,p=3,n=s,l=lan