Original

एवमाभाष्य तान्सर्वान्न्यवर्तत स राक्षसः ।शक्तिशूलगदापाणिरभ्यधावच्च पाण्डवम् ॥ ५५ ॥

Segmented

एवम् आभाष्य तान् सर्वान् न्यवर्तत स राक्षसः शक्ति-शूल-गदा-पाणिः अभ्यधावत् च पाण्डवम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आभाष्य आभाष् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
न्यवर्तत निवृत् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
शक्ति शक्ति pos=n,comp=y
शूल शूल pos=n,comp=y
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
अभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan
pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s