Original

एकेन बहवः संख्ये मानुषेण पराजिताः ।प्राप्य वैश्रवणावासं किं वक्ष्यथ धनेश्वरम् ॥ ५४ ॥

Segmented

एकेन बहवः संख्ये मानुषेण पराजिताः प्राप्य वैश्रवण-आवासम् किम् वक्ष्यथ धनेश्वरम्

Analysis

Word Lemma Parse
एकेन एक pos=n,g=m,c=3,n=s
बहवः बहु pos=a,g=m,c=1,n=p
संख्ये संख्य pos=n,g=n,c=7,n=s
मानुषेण मानुष pos=n,g=m,c=3,n=s
पराजिताः पराजि pos=va,g=m,c=1,n=p,f=part
प्राप्य प्राप् pos=vi
वैश्रवण वैश्रवण pos=n,comp=y
आवासम् आवास pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
वक्ष्यथ वच् pos=v,p=2,n=p,l=lrt
धनेश्वरम् धनेश्वर pos=n,g=m,c=2,n=s