Original

अदर्शयदधीकारं पौरुषं च महाबलः ।स तान्दृष्ट्वा परावृत्तान्स्मयमान इवाब्रवीत् ॥ ५३ ॥

Segmented

अदर्शयद् अधीकारम् पौरुषम् च महा-बलः स तान् दृष्ट्वा परावृत्तान् स्मयमान इव अब्रवीत्

Analysis

Word Lemma Parse
अदर्शयद् दर्शय् pos=v,p=3,n=s,l=lan
अधीकारम् अधीकार pos=n,g=m,c=2,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
परावृत्तान् परावृत् pos=va,g=m,c=2,n=p,f=part
स्मयमान स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan