Original

तत्र शूलगदापाणिर्व्यूढोरस्को महाभुजः ।सखा वैश्रवणस्यासीन्मणिमान्नाम राक्षसः ॥ ५२ ॥

Segmented

तत्र शूल-गदा-पाणिः व्यूढ-उरस्कः महा-भुजः सखा वैश्रवणस्य आसीत् मणिमान् नाम राक्षसः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
शूल शूल pos=n,comp=y
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
व्यूढ व्यूह् pos=va,comp=y,f=part
उरस्कः उरस्क pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
वैश्रवणस्य वैश्रवण pos=n,g=m,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
मणिमान् मणिमन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s