Original

उत्सृज्य ते गदाशूलानसिशक्तिपरश्वधान् ।दक्षिणां दिशमाजग्मुस्त्रासिता दृढधन्वना ॥ ५१ ॥

Segmented

उत्सृज्य ते गदा-शूलान् असि-शक्ति-परश्वधान् दक्षिणाम् दिशम् आजग्मुस् त्रासिता दृढ-धन्वना

Analysis

Word Lemma Parse
उत्सृज्य उत्सृज् pos=vi
ते तद् pos=n,g=m,c=1,n=p
गदा गदा pos=n,comp=y
शूलान् शूल pos=n,g=m,c=2,n=p
असि असि pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
परश्वधान् परश्वध pos=n,g=m,c=2,n=p
दक्षिणाम् दक्षिण pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
आजग्मुस् आगम् pos=v,p=3,n=p,l=lit
त्रासिता त्रासय् pos=va,g=m,c=1,n=p,f=part
दृढ दृढ pos=a,comp=y
धन्वना धन्वन् pos=n,g=n,c=3,n=s