Original

ते शरैः क्षतसर्वाङ्गा भीमसेनभयार्दिताः ।भीममार्तस्वरं चक्रुर्विप्रकीर्णमहायुधाः ॥ ५० ॥

Segmented

ते शरैः क्षत-सर्व-अङ्गाः भीमसेन-भय-अर्दिताः भीमम् आर्त-स्वरम् चक्रुः विप्रकीर्ण-महा-आयुधाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शरैः शर pos=n,g=m,c=3,n=p
क्षत क्षन् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
भीमसेन भीमसेन pos=n,comp=y
भय भय pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
भीमम् भीम pos=a,g=m,c=2,n=s
आर्त आर्त pos=a,comp=y
स्वरम् स्वर pos=n,g=m,c=2,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
विप्रकीर्ण विप्रकृ pos=va,comp=y,f=part
महा महत् pos=a,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p