Original

एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन ।न हि मे शृण्वतस्तृप्तिरस्ति तेषां विचेष्टितम् ॥ ५ ॥

Segmented

एतद् इच्छामि अहम् श्रोतुम् विस्तरेण तपोधन न हि मे शृण्वतस् तृप्तिः अस्ति तेषाम् विचेष्टितम्

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
विस्तरेण विस्तर pos=n,g=m,c=3,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
शृण्वतस् श्रु pos=va,g=m,c=6,n=s,f=part
तृप्तिः तृप्ति pos=n,g=f,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
विचेष्टितम् विचेष्टित pos=n,g=n,c=1,n=s