Original

अभितर्जयमानाश्च रुवन्तश्च महारवान् ।न मोहं भीमसेनस्य ददृशुः सर्वराक्षसाः ॥ ४९ ॥

Segmented

अभितर्जय् च रुवन्तः च महा-रवान् न मोहम् भीमसेनस्य ददृशुः सर्व-राक्षसाः

Analysis

Word Lemma Parse
अभितर्जय् अभितर्जय् pos=va,g=m,c=1,n=p,f=part
pos=i
रुवन्तः रु pos=va,g=m,c=1,n=p,f=part
pos=i
महा महत् pos=a,comp=y
रवान् रव pos=n,g=m,c=2,n=p
pos=i
मोहम् मोह pos=n,g=m,c=2,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p