Original

स रश्मिभिरिवादित्यः शरैररिनिघातिभिः ।सर्वानार्छन्महाबाहुर्बलवान्सत्यविक्रमः ॥ ४८ ॥

Segmented

स रश्मिभिः इव आदित्यः शरैः अरि-निघातिन् सर्वान् आर्छन् महा-बाहुः बलवान् सत्य-विक्रमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अरि अरि pos=n,comp=y
निघातिन् निघातिन् pos=a,g=m,c=3,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
आर्छन् ऋछ् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s