Original

प्रच्छाद्यमानं रक्षोभिः पाण्डवं प्रियदर्शनम् ।ददृशुः सर्वभूतानि सूर्यमभ्रगणैरिव ॥ ४७ ॥

Segmented

प्रच्छाद्यमानम् रक्षोभिः पाण्डवम् प्रिय-दर्शनम् ददृशुः सर्व-भूतानि सूर्यम् अभ्र-गणैः इव

Analysis

Word Lemma Parse
प्रच्छाद्यमानम् प्रच्छादय् pos=va,g=m,c=2,n=s,f=part
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
प्रिय प्रिय pos=a,comp=y
दर्शनम् दर्शन pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
अभ्र अभ्र pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
इव इव pos=i