Original

भीमबाहुबलोत्सृष्टैर्बहुधा यक्षरक्षसाम् ।विनिकृत्तान्यदृश्यन्त शरीराणि शिरांसि च ॥ ४६ ॥

Segmented

भीम-बाहु-बल-उत्सृष्टैः बहुधा यक्ष-रक्षसाम् विनिकृत्तानि अदृश्यन्त शरीराणि शिरांसि च

Analysis

Word Lemma Parse
भीम भीम pos=n,comp=y
बाहु बाहु pos=n,comp=y
बल बल pos=n,comp=y
उत्सृष्टैः उत्सृज् pos=va,g=m,c=3,n=p,f=part
बहुधा बहुधा pos=i
यक्ष यक्ष pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
विनिकृत्तानि विनिकृत् pos=va,g=n,c=1,n=p,f=part
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
शरीराणि शरीर pos=n,g=n,c=1,n=p
शिरांसि शिरस् pos=n,g=n,c=1,n=p
pos=i