Original

सा लोहितमहावृष्टिरभ्यवर्षन्महाबलम् ।कायेभ्यः प्रच्युता धारा राक्षसानां समन्ततः ॥ ४५ ॥

Segmented

सा लोहित-महा-वृष्टिः अभ्यवर्षन् महा-बलम् कायेभ्यः प्रच्युता धारा राक्षसानाम् समन्ततः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
लोहित लोहित pos=a,comp=y
महा महत् pos=a,comp=y
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
अभ्यवर्षन् अभिवृष् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बलम् बल pos=n,g=n,c=2,n=s
कायेभ्यः काय pos=n,g=m,c=5,n=p
प्रच्युता प्रच्यु pos=va,g=f,c=1,n=s,f=part
धारा धारा pos=n,g=f,c=1,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
समन्ततः समन्ततः pos=i