Original

ततः प्रववृते युद्धं तेषां तस्य च भारत ।तैः प्रयुक्तान्महाकायैः शक्तिशूलपरश्वधान् ।भल्लैर्भीमः प्रचिच्छेद भीमवेगतरैस्ततः ॥ ४३ ॥

Segmented

ततः प्रववृते युद्धम् तेषाम् तस्य च भारत तैः प्रयुक्तान् महा-कायैः शक्ति-शूल-परश्वधान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रववृते प्रवृत् pos=v,p=3,n=s,l=lit
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
तस्य तद् pos=n,g=m,c=6,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s
तैः तद् pos=n,g=m,c=3,n=p
प्रयुक्तान् प्रयुज् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
कायैः काय pos=n,g=m,c=3,n=p
शक्ति शक्ति pos=n,comp=y
शूल शूल pos=n,comp=y
परश्वधान् परश्वध pos=n,g=m,c=2,n=p