Original

गदापरिघनिस्त्रिंशशक्तिशूलपरश्वधाः ।प्रगृहीता व्यरोचन्त यक्षराक्षसबाहुभिः ॥ ४२ ॥

Segmented

गदा-परिघ-निस्त्रिंश-शक्ति-शूल-परश्वधाः प्रगृहीता व्यरोचन्त यक्ष-राक्षस-बाहुभिः

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
परिघ परिघ pos=n,comp=y
निस्त्रिंश निस्त्रिंश pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
शूल शूल pos=n,comp=y
परश्वधाः परश्वध pos=n,g=m,c=1,n=p
प्रगृहीता प्रग्रह् pos=va,g=m,c=1,n=p,f=part
व्यरोचन्त विरुच् pos=v,p=3,n=p,l=lan
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
बाहुभिः बाहु pos=n,g=m,c=3,n=p