Original

ततः संहृष्टरोमाणः शब्दं तमभिदुद्रुवुः ।यक्षराक्षसगन्धर्वाः पाण्डवस्य समीपतः ॥ ४१ ॥

Segmented

ततः संहृषित-रोमन् शब्दम् तम् अभिदुद्रुवुः यक्ष-राक्षस-गन्धर्वाः पाण्डवस्य समीपतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
संहृषित संहृष् pos=va,comp=y,f=part
रोमन् रोमन् pos=n,g=m,c=1,n=p
शब्दम् शब्द pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
अभिदुद्रुवुः अभिद्रु pos=v,p=3,n=p,l=lit
यक्ष यक्ष pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
समीपतः समीप pos=n,g=n,c=5,n=s