Original

ततः शङ्खमुपाध्मासीद्द्विषतां लोमहर्षणम् ।ज्याघोषतलघोषं च कृत्वा भूतान्यमोहयत् ॥ ४० ॥

Segmented

ततः शङ्खम् उपाध्मासीद् द्विषताम् लोम-हर्षणम् ज्या-घोष-तल-घोषम् च कृत्वा भूतानि अमोहयत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शङ्खम् शङ्ख pos=n,g=m,c=2,n=s
उपाध्मासीद् उपधम् pos=v,p=3,n=s,l=lun
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
लोम लोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=m,c=2,n=s
ज्या ज्या pos=n,comp=y
घोष घोष pos=n,comp=y
तल तल pos=n,comp=y
घोषम् घोष pos=n,g=m,c=2,n=s
pos=i
कृत्वा कृ pos=vi
भूतानि भूत pos=n,g=n,c=2,n=p
अमोहयत् मोहय् pos=v,p=3,n=s,l=lan