Original

कच्चित्समागमस्तेषामासीद्वैश्रवणेन च ।तत्र ह्यायाति धनद आर्ष्टिषेणो यथाब्रवीत् ॥ ४ ॥

Segmented

कच्चित् समागमस् तेषाम् आसीद् वैश्रवणेन च तत्र हि आयाति धनद आर्ष्टिषेणो यथा ब्रवीत्

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
समागमस् समागम pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
आसीद् अस् pos=v,p=3,n=s,l=lan
वैश्रवणेन वैश्रवण pos=n,g=m,c=3,n=s
pos=i
तत्र तत्र pos=i
हि हि pos=i
आयाति आया pos=v,p=3,n=s,l=lat
धनद धनद pos=n,g=m,c=1,n=s
आर्ष्टिषेणो आर्ष्टिषेण pos=n,g=m,c=1,n=s
यथा यथा pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan