Original

गदाखड्गधनुष्पाणिः समभित्यक्तजीवितः ।भीमसेनो महाबाहुस्तस्थौ गिरिरिवाचलः ॥ ३९ ॥

Segmented

गदा-खड्ग-धनुष्पाणिः समभित्यज्-जीवितः भीमसेनो महा-बाहुः तस्थौ गिरिः इव अचलः

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
खड्ग खड्ग pos=n,comp=y
धनुष्पाणिः धनुष्पाणि pos=a,g=m,c=1,n=s
समभित्यज् समभित्यज् pos=va,comp=y,f=part
जीवितः जीवित pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
गिरिः गिरि pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s