Original

चित्रा विविधवर्णाभाश्चित्रमञ्जरिधारिणः ।अचिन्त्या विविधास्तत्र द्रुमाः परमशोभनाः ॥ ३७ ॥

Segmented

चित्रा विविध-वर्ण-आभाः चित्र-मञ्जरी-धारिणः अचिन्त्या विविधास् तत्र द्रुमाः परम-शोभनाः

Analysis

Word Lemma Parse
चित्रा चित्र pos=a,g=m,c=1,n=p
विविध विविध pos=a,comp=y
वर्ण वर्ण pos=n,comp=y
आभाः आभ pos=a,g=m,c=1,n=p
चित्र चित्र pos=a,comp=y
मञ्जरी मञ्जरी pos=n,comp=y
धारिणः धारिन् pos=a,g=m,c=1,n=p
अचिन्त्या अचिन्त्य pos=a,g=m,c=1,n=p
विविधास् विविध pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
शोभनाः शोभन pos=a,g=m,c=1,n=p