Original

मोदयन्सर्वभूतानि गन्धमादनसंभवः ।सर्वगन्धवहस्तत्र मारुतः सुसुखो ववौ ॥ ३६ ॥

Segmented

मोदयन् सर्व-भूतानि गन्धमादन-सम्भवः सर्व-गन्ध-वहः तत्र मारुतः सु सुखः ववौ

Analysis

Word Lemma Parse
मोदयन् मोदय् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=2,n=p
गन्धमादन गन्धमादन pos=n,comp=y
सम्भवः सम्भव pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
गन्ध गन्ध pos=n,comp=y
वहः वह pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s
सु सु pos=i
सुखः सुख pos=a,g=m,c=1,n=s
ववौ वा pos=v,p=3,n=s,l=lit