Original

तत्र वैश्रवणावासं ददर्श भरतर्षभः ।काञ्चनैः स्फाटिकाकारैर्वेश्मभिः समलंकृतम् ॥ ३५ ॥

Segmented

तत्र वैश्रवण-आवासम् ददर्श भरत-ऋषभः काञ्चनैः स्फाटिक-आकारैः वेश्मभिः समलंकृतम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
वैश्रवण वैश्रवण pos=n,comp=y
आवासम् आवास pos=n,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
काञ्चनैः काञ्चन pos=a,g=n,c=3,n=p
स्फाटिक स्फाटिक pos=a,comp=y
आकारैः आकार pos=n,g=n,c=3,n=p
वेश्मभिः वेश्मन् pos=n,g=n,c=3,n=p
समलंकृतम् समलंकृ pos=va,g=n,c=2,n=s,f=part