Original

स किंनरमहानागमुनिगन्धर्वराक्षसान् ।हर्षयन्पर्वतस्याग्रमाससाद महाबलः ॥ ३४ ॥

Segmented

स किन्नर-महा-नाग-मुनि-गन्धर्व-राक्षसान् हर्षयन् पर्वतस्य अग्रम् आससाद महा-बलः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
किन्नर किंनर pos=n,comp=y
महा महत् pos=a,comp=y
नाग नाग pos=n,comp=y
मुनि मुनि pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
हर्षयन् हर्षय् pos=va,g=m,c=1,n=s,f=part
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
अग्रम् अग्र pos=n,g=n,c=2,n=s
आससाद आसद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s