Original

न ग्लानिर्न च कातर्यं न वैक्लव्यं न मत्सरः ।कदाचिज्जुषते पार्थमात्मजं मातरिश्वनः ॥ ३२ ॥

Segmented

न ग्लानिः न च कातर्यम् न वैक्लव्यम् न मत्सरः कदाचिज् जुषते पार्थम् आत्मजम् मातरिश्वनः

Analysis

Word Lemma Parse
pos=i
ग्लानिः ग्लानि pos=n,g=f,c=1,n=s
pos=i
pos=i
कातर्यम् कातर्य pos=n,g=n,c=1,n=s
pos=i
वैक्लव्यम् वैक्लव्य pos=n,g=n,c=1,n=s
pos=i
मत्सरः मत्सर pos=n,g=m,c=1,n=s
कदाचिज् कदाचिद् pos=i
जुषते जुष् pos=v,p=3,n=s,l=lat
पार्थम् पार्थ pos=n,g=m,c=2,n=s
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
मातरिश्वनः मातरिश्वन् pos=n,g=m,c=6,n=s