Original

द्रौपद्या वर्धयन्हर्षं गदामादाय पाण्डवः ।व्यपेतभयसंमोहः शैलराजं समाविशत् ॥ ३१ ॥

Segmented

द्रौपद्या वर्धयन् हर्षम् गदाम् आदाय पाण्डवः व्यपेत-भय-सम्मोहः शैल-राजम् समाविशत्

Analysis

Word Lemma Parse
द्रौपद्या द्रौपदी pos=n,g=f,c=6,n=s
वर्धयन् वर्धय् pos=va,g=m,c=1,n=s,f=part
हर्षम् हर्ष pos=n,g=m,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
व्यपेत व्यपे pos=va,comp=y,f=part
भय भय pos=n,comp=y
सम्मोहः सम्मोह pos=n,g=m,c=1,n=s
शैल शैल pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
समाविशत् समाविश् pos=v,p=3,n=s,l=lan