Original

तं मृगेन्द्रमिवायान्तं प्रभिन्नमिव वारणम् ।ददृशुः सर्वभूतानि बाणखड्गधनुर्धरम् ॥ ३० ॥

Segmented

तम् मृगेन्द्रम् इव आयान्तम् प्रभिन्नम् इव वारणम् ददृशुः सर्व-भूतानि बाण-खड्ग-धनुः-धरम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
मृगेन्द्रम् मृगेन्द्र pos=n,g=m,c=2,n=s
इव इव pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
प्रभिन्नम् प्रभिद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
वारणम् वारण pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
बाण बाण pos=n,comp=y
खड्ग खड्ग pos=n,comp=y
धनुः धनुस् pos=n,comp=y
धरम् धर pos=a,g=m,c=2,n=s