Original

केसरीव यथोत्सिक्तः प्रभिन्न इव वारणः ।व्यपेतभयसंमोहः शैलमभ्यपतद्बली ॥ २९ ॥

Segmented

केसरी इव यथा उत्सिक्तः प्रभिन्न इव वारणः व्यपेत-भय-सम्मोहः शैलम् अभ्यपतद् बली

Analysis

Word Lemma Parse
केसरी केसरिन् pos=n,g=m,c=1,n=s
इव इव pos=i
यथा यथा pos=i
उत्सिक्तः उत्सिच् pos=va,g=m,c=1,n=s,f=part
प्रभिन्न प्रभिद् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
वारणः वारण pos=n,g=m,c=1,n=s
व्यपेत व्यपे pos=va,comp=y,f=part
भय भय pos=n,comp=y
सम्मोहः सम्मोह pos=n,g=m,c=1,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
अभ्यपतद् अभिपत् pos=v,p=3,n=s,l=lan
बली बलिन् pos=a,g=m,c=1,n=s