Original

महात्मा चारुसर्वाङ्गः कम्बुग्रीवो महाभुजः ।रुक्मपृष्ठं धनुः खड्गं तूणांश्चापि परामृशत् ॥ २८ ॥

Segmented

महात्मा चारु-सर्व-अङ्गः कम्बु-ग्रीवः महा-भुजः रुक्म-पृष्ठम् धनुः खड्गम् तूणांः च अपि परामृशत्

Analysis

Word Lemma Parse
महात्मा महात्मन् pos=a,g=m,c=1,n=s
चारु चारु pos=a,comp=y
सर्व सर्व pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
कम्बु कम्बु pos=n,comp=y
ग्रीवः ग्रीव pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
रुक्म रुक्म pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
खड्गम् खड्ग pos=n,g=m,c=2,n=s
तूणांः तूण pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
परामृशत् परामृश् pos=v,p=3,n=s,l=lan