Original

लोहिताक्षः पृथुव्यंसो मत्तवारणविक्रमः ।सिंहदंष्ट्रो बृहत्स्कन्धः शालपोत इवोद्गतः ॥ २७ ॥

Segmented

लोहित-अक्षः पृथु-व्यंसः मत्त-वारण-विक्रमः सिंह-दंष्ट्रः बृहत्-स्कन्धः शाल-पोतः इव उद्गतः

Analysis

Word Lemma Parse
लोहित लोहित pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
पृथु पृथु pos=a,comp=y
व्यंसः व्यंस pos=a,g=m,c=1,n=s
मत्त मद् pos=va,comp=y,f=part
वारण वारण pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
दंष्ट्रः दंष्ट्र pos=n,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
स्कन्धः स्कन्ध pos=n,g=m,c=1,n=s
शाल शाल pos=n,comp=y
पोतः पोत pos=n,g=m,c=1,n=s
इव इव pos=i
उद्गतः उद्गम् pos=va,g=m,c=1,n=s,f=part