Original

ततः क्षिप्तमिवात्मानं द्रौपद्या स परंतपः ।नामृष्यत महाबाहुः प्रहारमिव सद्गवः ॥ २५ ॥

Segmented

ततः क्षिप्तम् इव आत्मानम् द्रौपद्या स परंतपः न अमृष्यत महा-बाहुः प्रहारम् इव सद्गवः

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्षिप्तम् क्षिप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
परंतपः परंतप pos=a,g=m,c=1,n=s
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
प्रहारम् प्रहार pos=n,g=m,c=2,n=s
इव इव pos=i
सद्गवः सद्गव pos=n,g=m,c=1,n=s