Original

ततः शैलोत्तमस्याग्रं चित्रमाल्यधरं शिवम् ।व्यपेतभयसंमोहाः पश्यन्तु सुहृदस्तव ॥ २३ ॥

Segmented

ततः शैल-उत्तमस्य अग्रम् चित्र-माल्य-धरम् शिवम् व्यपेत-भय-संमोहाः पश्यन्तु सुहृदस् तव

Analysis

Word Lemma Parse
ततः ततस् pos=i
शैल शैल pos=n,comp=y
उत्तमस्य उत्तम pos=a,g=m,c=6,n=s
अग्रम् अग्र pos=n,g=n,c=2,n=s
चित्र चित्र pos=a,comp=y
माल्य माल्य pos=n,comp=y
धरम् धर pos=a,g=n,c=2,n=s
शिवम् शिव pos=a,g=n,c=2,n=s
व्यपेत व्यपे pos=va,comp=y,f=part
भय भय pos=n,comp=y
संमोहाः सम्मोह pos=n,g=m,c=1,n=p
पश्यन्तु पश् pos=v,p=3,n=p,l=lot
सुहृदस् सुहृद् pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s