Original

त्वद्बाहुबलवेगेन त्रासिताः सर्वराक्षसाः ।हित्वा शैलं प्रपद्यन्तां भीमसेन दिशो दश ॥ २२ ॥

Segmented

त्वद्-बाहु-बल-वेगेन त्रासिताः सर्व-राक्षसाः हित्वा शैलम् प्रपद्यन्ताम् भीमसेन दिशो दश

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
बाहु बाहु pos=n,comp=y
बल बल pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
त्रासिताः त्रासय् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
हित्वा हा pos=vi
शैलम् शैल pos=n,g=m,c=2,n=s
प्रपद्यन्ताम् प्रपद् pos=v,p=3,n=p,l=lot
भीमसेन भीमसेन pos=n,g=m,c=8,n=s
दिशो दिश् pos=n,g=f,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s