Original

तवापि सुमहत्तेजो महद्बाहुबलं च ते ।अविषह्यमनाधृष्यं शतक्रतुबलोपमम् ॥ २१ ॥

Segmented

ते अपि सु महत् तेजो महद् बाहु-बलम् च ते अविषह्यम् अनाधृष्यम् शतक्रतु-बल-उपमम्

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
तेजो तेजस् pos=n,g=n,c=1,n=s
महद् महत् pos=a,g=n,c=1,n=s
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
अविषह्यम् अविषह्य pos=a,g=n,c=1,n=s
अनाधृष्यम् अनाधृष्य pos=a,g=n,c=1,n=s
शतक्रतु शतक्रतु pos=n,comp=y
बल बल pos=n,comp=y
उपमम् उपम pos=a,g=n,c=1,n=s