Original

खाण्डवे सत्यसंधेन भ्रात्रा तव नरेश्वर ।गन्धर्वोरगरक्षांसि वासवश्च निवारितः ।हता मायाविनश्चोग्रा धनुः प्राप्तं च गाण्डिवम् ॥ २० ॥

Segmented

खाण्डवे सत्य-संधेन भ्रात्रा तव नर-ईश्वर गन्धर्व-उरग-रक्षांसि वासवः च निवारितः हता मायाविनः च उग्राः धनुः प्राप्तम् च गाण्डिवम्

Analysis

Word Lemma Parse
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
सत्य सत्य pos=a,comp=y
संधेन संधा pos=n,g=m,c=3,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
नर नर pos=n,comp=y
ईश्वर ईश्वर pos=n,g=m,c=8,n=s
गन्धर्व गन्धर्व pos=n,comp=y
उरग उरग pos=n,comp=y
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
वासवः वासव pos=n,g=m,c=1,n=s
pos=i
निवारितः निवारय् pos=va,g=m,c=1,n=s,f=part
हता हन् pos=va,g=f,c=1,n=s,f=part
मायाविनः मायाविन् pos=n,g=m,c=1,n=p
pos=i
उग्राः उग्र pos=a,g=m,c=1,n=p
धनुः धनुस् pos=n,g=n,c=1,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
pos=i
गाण्डिवम् गाण्डिव pos=n,g=n,c=1,n=s