Original

कानि चाभ्यवहार्याणि तत्र तेषां महात्मनाम् ।वसतां लोकवीराणामासंस्तद्ब्रूहि सत्तम ॥ २ ॥

Segmented

कानि च अभ्यवहृ तत्र तेषाम् महात्मनाम् वसताम् लोक-वीराणाम् आसन् तत् ब्रूहि सत्तम

Analysis

Word Lemma Parse
कानि pos=n,g=n,c=1,n=p
pos=i
अभ्यवहृ अभ्यवहृ pos=va,g=n,c=1,n=p,f=krtya
तत्र तत्र pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
वसताम् वस् pos=va,g=m,c=6,n=p,f=part
लोक लोक pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
तत् तद् pos=n,g=n,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
सत्तम सत्तम pos=a,g=m,c=8,n=s