Original

सुपर्णानिलवेगेन श्वसनेन महाबलात् ।पञ्चवर्णानि पात्यन्ते पुष्पाणि भरतर्षभ ।प्रत्यक्षं सर्वभूतानां नदीमश्वरथां प्रति ॥ १९ ॥

Segmented

सुपर्ण-अनिल-वेगेन श्वसनेन महा-बलात् पञ्च-वर्णानि पात्यन्ते पुष्पाणि भरत-ऋषभ प्रत्यक्षम् सर्व-भूतानाम् नदीम् अश्वरथाम् प्रति

Analysis

Word Lemma Parse
सुपर्ण सुपर्ण pos=n,comp=y
अनिल अनिल pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
श्वसनेन श्वसन pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
बलात् बल pos=n,g=m,c=5,n=s
पञ्च पञ्चन् pos=n,comp=y
वर्णानि वर्ण pos=n,g=n,c=1,n=p
पात्यन्ते पातय् pos=v,p=3,n=p,l=lat
पुष्पाणि पुष्प pos=n,g=n,c=1,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
नदीम् नदी pos=n,g=f,c=2,n=s
अश्वरथाम् अश्वरथा pos=n,g=f,c=2,n=s
प्रति प्रति pos=i