Original

भीमसेनं ततः कृष्णा काले वचनमब्रवीत् ।विविक्ते पर्वतोद्देशे सुखासीनं महाभुजम् ॥ १८ ॥

Segmented

भीमसेनम् ततः कृष्णा काले वचनम् अब्रवीत् विविक्ते पर्वत-उद्देशे सुख-आसीनम् महा-भुजम्

Analysis

Word Lemma Parse
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
ततः ततस् pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
विविक्ते विविच् pos=va,g=m,c=7,n=s,f=part
पर्वत पर्वत pos=n,comp=y
उद्देशे उद्देश pos=n,g=m,c=7,n=s
सुख सुख pos=n,comp=y
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
भुजम् भुज pos=n,g=m,c=2,n=s